प्राचीनकथाः तत्कालप्रश्नाश्च: द्वे नाटके मया किमर्थं रचिते - Rik Amrit

प्राचीनकथाः तत्कालप्रश्नाश्च: द्वे नाटके मया किमर्थं रचिते

Listen to this article

Enjoy hands-free reading with our audio player

3 min listen Multiple voices available
Ready to play
Audio Controls
Ready to play

प्राचीनकथाः तत्कालप्रश्नाश्च: द्वे नाटके मया किमर्थं रचिते

के चित् कथाः न कदाचित् वयं परित्यजन्ति। ताः नवरूपेषु प्रत्यागच्छन्ति, नवाम्बराणि धारयन्त्यः, नवभाषाः कथयन्त्यः—परन्तु तानि एव पुराणानि आवश्यकानि प्रश्नान् पृच्छन्त्यः।

द्वे नाटके एतादृशयोः कथयोः संयोजनं करोति।

एका बौद्धजातककथायाः प्रेरणा लभते। अपरा विशालात् महाभारतात्। पत्रे तु ते द्वाभ्यां पृथक् परम्परायाः आगच्छतः। परन्तु रङ्गमञ्चे—जीवने च—ते साधारणे स्थाने मिलन्ति: यत्र आध्यात्मिकशिक्षाः मानुषीयमहत्त्वाकाङ्क्षयापि संघर्षन्ते, यत्र च पवित्राः कथाः कदाचित् भयानकार्थेषु वक्रीकृताः भवन्ति

🎭 रङ्गमञ्चात् पुस्तकं यावत्

वर्षाणां यावत्, एते नाटके रङ्गमञ्चे जीवन्तः आसन्। अहं तान् केवलं न, अपितु अभ्यासकक्षेषु रचितवान्—नटैः सह, प्राणवायुना सह, स्वेदेन सह। निर्वाणनाटकम् प्रथमं स्वर्णसंघार इति नाम्ना २०१९ तमे वर्षे यशोधरोत्सवे प्रदर्शितम्। अश्वत्थामा—निशियोद्धा २०१६ तमे वर्षे अश्वत्थामा युद्धयन्त्र इति नाम्ना बङ्गालरंगमञ्चसंघेन सह प्रदर्शितम्।

तानि न केवलं मम कल्पनया आकारं प्राप्तानि, अपितु नटानां उपस्थितिना, संभाषणानां मध्ये मौनेन, तेन यत् कथा हृदयस्य अतिसमीपे आगच्छति तदा शरीरं कथं प्रतिक्रियते इति।

अधुना तेषां प्रकाशनम्—हिन्दीबाङ्गलाभाषाभ्यां आङ्ग्लभाषायां अनुवादः—रोमाञ्चकरं भयानकं च। एकः प्रदर्शनं अन्तिमप्रणामानन्तरं नश्यति। एकं पुस्तकं तिष्ठति।

🐚 किमर्थमेताः कथाः?

निर्वाणनाटकम् एकस्य सुवर्णमयूरस्य कथां कथयति यः दुःखात् मुक्तिं चिच्छति, यदा मनुष्याः स्वार्थकामनाभिः तस्य पश्चाद् धावन्ति। एतत् चुपचाप विकासस्य मूल्यं विषये प्रश्नं उत्थापयति—विशेषतः यदा तत् पवित्रजीवनानां स्थानानां च मूल्येन आगच्छति। यदा वयं तेलङ्गाणायां मयूरनिवासस्थानानां नाशस्य वार्तां शृणुमः, तदा पुराणकथा भिन्नप्रकारेण प्रभावयति।

अश्वत्थामा—निशियोद्धा महाभारतस्य अतिदुःखदचरित्राणामेकस्य पुनःकल्पनां करोति—यो योद्धा सदैव जीवितुं शप्तः, प्रतिशोधेन भस्मीकृतः। नाटकं विकृतविश्वासात् उत्पन्नहिंसायाः परीक्षां करोति। पहलगामआतङ्कवादीआक्रमणस्य इत्यादीनां घटनानामनन्तरं, कथा उद्वेगजनकरूपेण समीपे लगति।

एतानि पुनःकथनानि न सन्ति। एतानि पुनर्दर्शनानि सन्ति—एतत् प्रष्टुं प्रयत्नाः: 📍 यदा वयं नैतिकदिशासूचकं नश्यामः तदा किं भवति? 📍 किं वयं अधुनापि विश्वासस्य भग्नावशेषेषु ज्ञानं प्राप्तुं शक्नुमः? 📍 किं प्राचीनकथाः अधुनापि आधुनिकान्धकारस्य कृते प्रकाशं धारयन्ति?

🪶 अनुवादस्य प्रक्रिया

एते नाटके आङ्ग्लभाषायां न जातानि। तेषां अनुवादस्य अर्थः भाषापरिवर्तनात् अधिकः आसीत्—तस्य अर्थः भावस्य, छन्दसः, मौनस्य संरक्षणम् आसीत्। अहं मम गुरोः श्रीअर्जुनभारद्वाजस्य अत्यधिकं कृतज्ञः अस्मि, यस्य एतेषां कथानां प्रासङ्गिकतायां विश्वासः मां तान् रङ्गमञ्चादतीत्य साझां कर्तुं प्रेरितवान्।

भाषा, रङ्गमञ्चवत्, जीवन्ता अस्ति। एतेषां नाटकानां पात्राणामिव, मम शब्दानां पुनः श्वसितुं शिक्षितव्यम् आसीत्—नवजिह्वायां, नवपाठकानां कृते।

📘 द्वे नाटके किमर्थं पठनीयम्?

एते नाटके भवद्भ्यः उत्तराणि दातुं न अत्र सन्ति। ते भवान् किञ्चित् उद्विग्नं कर्तुं अत्र सन्ति। चिन्तयितुं प्रेरयितुम्।

ते पृच्छन्ति:

  • प्रगतेः नाम्नि वयं किं बलिदानं कुर्मः?
  • हिंसाचक्राणि कथं प्रारम्भन्ते—वयं तानि कथं खण्डयामः?
  • किं प्राचीनज्ञानं अधुनापि आधुनिकगोलमालस्य माध्यमेन अस्मान् नेतुं शक्नोति?

यस्मिन् काले कथानां उपयोगः प्रायः विभजनाय क्रियते, द्वे नाटके तेषां उपयोगं संयोजनाय कर्तुं चेष्टते। भूतकालस्य वर्तमानकालस्य च मध्ये, कलायाः कर्मणः च मध्ये, शोकस्य आशायाः च मध्ये संवादं निमन्त्रयितुम्।

📍 पठत, चिन्तयत, प्रतिक्रियां दत्त

द्वे नाटके अधुना कागजपुस्तकरूपे विद्युत्पुस्तकरूपे च उपलब्धम्।

📖 अमेज़न इत्यत्र स्वप्रतिं प्राप्नुत (यदि भवन्तः तत् पठन्ति, तर्हि अहं भवतां विचारान् श्रोतुमिच्छामि।)

रङ्गमञ्चो रंगमञ्चे प्रारम्भः भवेत्, परन्तु तत्रैव समाप्तिः न भवति। सः संभाषणे, चिन्तने, परिवर्तने च अग्रे गच्छति।

एतेषां कथानां कृते स्थानं निर्माणस्य कृते धन्यवादः। मम आशा अस्ति यत् ते भवन्तं प्रभावयिष्यन्ति—मौनेन, गाम्भीर्येण, अप्रत्याशितरूपेण च।

टिप्पणी: संस्कृते आधुनिकशब्दानां अभावे केचित् शब्दाः यथा "अमेज़न्", "किन्डल्" इत्यादयः मूलरूपे उपयुक्ताः। तथापि सम्पूर्णं भावार्थं शास्त्रीयसंस्कृतशैल्यां संरक्षितम्।

Comments (0)

Rate this Article

0.0 (0 ratings)
How do you feel about this article?
Comments (0)
💬

No comments yet

Be the first to share your thoughts!

Join the Discussion
0/1000 characters
Tags

Explore related topics

Page-Specific Footer Example